1-7 bodhipaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

1-7 बोधिपटलम्

bodhipaṭalam



tatra bodhiḥ katamā| samāsato dvividhañca prahāṇaṃ dvividhañca jñānaṃ bodhirityucyate|



tatra dvividhaṃ prahāṇaṃ-kleśāvaraṇaprahāṇaṃ jñeyāvaraṇaprahāṇañca| dvividhaṃ punarjñānaṃ yat kleśāvaraṇaprahāṇācca nirmalaṃ sarvakleśaniranubandhajñānam| jñeyāvaraṇaprahāṇācca yatsarvasmin jñeye'pratihatamanāvaraṇaṃ jñānam|



aparaḥ paryāyaḥ| śuddhajñānaṃ sarvajñānamasaṅgajñānañca| sarvakleśavāsanāsamuddhātaścākliṣṭāyāścāvidyāyāḥ niḥśeṣaprahāṇamanuttarā samyaksaṃbodhirityucyate| tatra savāsanānāṃ sarvakleśānāṃ sarvataścātyantañca prahāṇādyad jñānaṃ tacchuddhamityucyate| sarvadhātuṣu sarvavastuṣu sarvaprakāreṣu sarvakāleṣu yadjñānamavyāhataṃ pravartate tatsarvajñānamityucyate| tatra dvau vā dhātū| lokadhātuḥ sattvadhātuśca| tatra dvividhaṃ vastu| saṃskṛtamasaṃskṛtañca| tasyaiva ca saṃkṛtāsaṃskṛtasya vastuno'pramāṇaḥ prakārabhedaḥ svalakṣaṇottarajātiprabhedena sāmānyalakṣaṇaprabhedena hetuphalaprabhedena dhātugatikuśalākuśalāvyākṛtādiprabhedena| tatra kālastrividhaḥ| atīto'nāgataḥ pratyutpannaśca| ityetatsarvadhātukaṃ sarvavastukaṃ sarvaprakāraṃ sarvakālaṃ jñānaṃ sarvajñānamityucyate| tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate| na punaḥ punarābhogaṃ kurvato nānyatraikābhogapratibaddhameva tajjñānaṃ bhavati|



aparaḥ paryāyaḥ| catvāriṃśaduttaramāveṇikaṃ buddhadharmaśataṃ yā ca tathāgatasyāraṇā praṇidhijñānaṃ pratisaṃvidaśca| iyamanuttarā samyaksaṃbodhirucyate|



tatredaṃ catvāriṃśaduttaramāveṇikaṃ buddhadharmaśatam| dvātriṃśanmahāpuruṣalakṣaṇānyaśītyanuvyañjanāni catasraḥ sarvākārāḥ pariśuddhayaḥ daśa balāni catvāri vaiśāradyāni trīṃṇi smṛtyupasthānāni trīṇyarakṣyāṇi mahākaruṇā'sammoṣadharmatā vāsanāsamudghātaḥ sarvākāravarajñānañca| eṣāñca buddhadharmāṇāṃ vibhāgaḥ pratiṣṭhāpaṭale bhaviṣyati|



tatreyaṃ paramā bodhiḥ saptabhiḥ paramatābhiryuktā yeneyaṃ sarvabodhīnāṃ parametyucyate|



sapta paramatāḥ katamāḥ āśrayaparamatā pratipattiparamatā sampattiparamatā jñānaparamatā prabhāvaparamatā prahāṇaparamatā vihāraparamatā ca| yattathāgato dvātriṃśatā mahāpuruṣalakṣaṇaiḥ sulakṣitagātraḥ| iyamasyāśrayaparamatetyucyate| yattathāgata ātmahitāya parahitāya bahujanahitāya [bahujanasukhāya] lokānukampāyai arthāya hitāya sukhāya devamanuṣyāṇāṃ pratipannaḥ| iyamasya pratipattiparamatetyucyate| yattathāgato niruttarābhirapratisamābhiścatasṛbhiḥ saṃpattibhiḥ samanvāgataḥ śīlasaṃpattyā dṛṣṭisaṃpattyā ācārasaṃpattyā ājīvasaṃpattyā [ pratipannaḥ]| iayamasya sampattiparamatetyucyate| yattathāgato niruttarābhirapratisamābhiścatasṛbhiḥ pratisaṃvidbhiḥ samanvāgataḥ dharmapratisaṃvidā'rthapratisaṃvidā niruktipratisaṃvidapratibhānapratisaṃvidā ca| iyamasya jñānaparamatetyucyate| yattathāgato niruttarābhirapratisamābhiḥ ṣaḍbhirabhijñābhiḥ samanvāgataḥ yathā pūrvanirdiṣṭābhiḥ| iyaṃ tathāgatasya prabhāvaparamatetyucyate| yattathāgataḥ savāsanasarvakleśaprahāṇena niruttareṇāpratisamena jñeyāvaraṇa prahāṇena ca samanvāgataḥ| iyamasya prahāṇaparamatetyucyate| yattathāgatastribhirniruttarairapratisamairvihāraistabdahula vihārī āryeṇa vihāreṇa divyena brāhmeṇa| iyamasya vihāraparamatetyucyate| tatra śūnyatānimittāpraṇihitavihārā nirodhasamāpattivihāraścāryo vihāra ityucyate| catvāri dhyānānyārūpyasamāpattayaśca divyo vihāra ityucyate| catvāryapramāṇāni brāhmo vihāra ityucyate| tasmātpunastrividhādvihārāścatvāraḥ paramavihārā yaistathāgatāstadvahulavihāriṇo bhavanti| āryādvihārācchūnyatā vihāro nirodhasamāpattivihāraśca| divyādvihārādāniṃjyacaturthadhyānavihāraḥ| brāhmādvihārātkaruṇāvihāro yena tathāgatastriskṛto rātrau triskṛtvo divase ṣaṭkṛtvo rātriṃdivena buddhacakṣaṣā lokaṃ vyavalokayati ko hīyate ko vardhate kasyānutpannāni kuśalamūlānyavaropayāmi kvaṃ yāvadvistareṇāgraphale'rhattve pratiṣṭhāpayāmīti|



tatrāśrayaparamatayā tathāgatā mahāpuruṣā ityucyante| pratipattiparamatayā mahākāruṇikā ityucyante| saṃpattiparamatayā mahāśīlamahādharmāṇa ityucyante| jñānaparamatayā mahāprajñā ityucyante| prabhāvaparamatayā mahābhijñā ityucyante| prahāṇaparamatayā mahāvimuktaya ityucyante| vihāraparamatayā mahāvihāratad bahulavihāriṇa ityucyante|



teṣāñca punastathāgatānāṃ daśabhirākārairguṇābhidhānañca bhavati guṇānusmaraṇatā ca| katamairdaśabhiḥ| ityapi sa bhagavāṃstathāgato'rhansamyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti| tatrāvitathavacanāttathāgataḥ| sarvaprāptayārthaprāptatvāt anuttarapuṇyakṣetratvāt pūjārhatvāccārhan| yathāvatparamārthena dharmānubodhātsamyaksaṃbuddhaḥ| tisṛbhirvidyābhiryathāsūtroktena ca caraṇena vipaśyanāśamathapakṣobhayasusampannatvādvidyācaraṇasampannaḥ| paramotkarṣagamanādapunaḥ pratyāgamanācca sugataḥ| sattvadhātulokadhātvoḥ sarvākāreṇa kleśavyavadānajñānāllokavit| paramacittadamopāyajñatayā ekasyaiva loke puruṣabhūtasya ca prādurbhāvāt anuttaraḥ puruṣadamyasārathiḥ| cakṣurbhūtatvājjñānārthadharmatattva bhūtatvād vyaktasyārthasya nirṇetṛtvāt sarvārthapratisaraṇatvādavyutpannasyārthasya vyutpādakatvā dutpannasya saṃśayasyocchedakatvāt gambhīrāṇāṃ sthānānāṃ vivaraṇāt paryavadāpakatvāttanmūlatvāt sarvadharmāṇāṃ tannetṛkatvāttatpratisaraṇatvāt sarvaduḥkhasya niḥsaraṇaṃ śāsti vyapadiśati samyagdevamanuṣyāṇām| tasmācchāstā devamanuṣyāṇāmityucyate| arthopasaṃhitasya dharmarāśeranarthopasaṃhitasya dharmarāśernnaivārthopasaṃhitasya nānārthopasaṃhitasya dharmarāśeḥ sakalasarvākārābhisaṃbodhād buddha ityucyate| sarvamārabalamahāsaṃgrāmāvabhaṅgādbhagavān|



tatra prabhūtairapi kalpairekasyāpi buddhasya prādurbhāvo na bhavati| ekasminneva ca kalpe prabhūtānāṃ buddhānāmutpādo bhavati| teṣu teṣu ca daśasu dikṣvaprameyāsaṃkhyeyeṣu lokadhātuṣvaprameyāṇāmeva buddhānāmutpādo veditavyaḥ| tatkasya hetoḥ| santi daśasu dikṣvaprameyāsaṃkhyeyā bodhisattvā ye tulyakālakṛtapraṇidhānāstulyasaṃbhārasamudāgatāśca| yasminneva divase pakṣe māse saṃvatsare ekena bodhisattvena bodhau cittaṃ praṇihitaṃ tasminneva divase pakṣe māse saṃvatsare sarvaiḥ| yathā caika utsahito ghaṭito vyāyacchitaśca tathā sarve| tathāhi dṛśyante'sminneva lokadhātāvanekāni bodhisattvaśatāni yāni tulyakālapraṇidhānāni tulyatyāgāni tulyakṣāntikāni tulyavīryāṇi tulyadhyānāni tulyaprajñānāni| prāgeva daśasu dikṣvanantāparyanteṣu lokadhātuṣu| buddhakṣetrāṇyapi trisāhasramahāsāhasrāṇyaprameyāsaṃkhyeyāni daśasu dikṣu saṃvidyante| na ca tulyasaṃbhārasamudāgatayordvayostāvadbodhisattvayorekasmin lokadhātau buddhakṣetre yugapadutpattyavakāśo'sti prāgevāprameyāsaṃkhyeyānām| na ca punastulyasaṃbhārāṇāṃ krameṇānuparipāṭikayā utpādoyujyate| nāpi sarveṇa sarvamanutpāda eva yujyate| tasmāddaśasu dikṣvaprameyāsaṃkhyeyeṣu lokadhātuṣu yathā pariśodhiteṣu tathāgataśūnyeṣu te tulyasaṃbhārā bodhisattvā anyonyeṣu buddhakṣetreṣūtpadyanta iti veditavyam| tadanena paryāyeṇa bahuṣu lokadhātuṣu buddhabāhulyameva yujyate| na caikasmin buddhakṣetre dvayostathāgatayoryugapadutpādo bhavati| tatkasya hetoḥ| dīrgharātraṃ khalu bodhisattvenaivaṃ praṇidhānamanubṛṃhitaṃ bhavati| yathāhameko'pariṇāyake loke pariṇāyakaḥ syāṃ sattvānāṃ vinetā sarvaduḥkhebhyo vimocayitā parinirvāpayiteti| yasyaivaṃ dīrgharātraṃ praṇidhānamanubṛṃhayataḥ samyak pratipattiparigṛhītamṛdhyatyeva tat| punaśca śakta ekastathāgatastrisāhasramahāsāhasre ekasmin buddhakṣetre sarvabuddhakārya kartum| ato dvitīyasya tathāgatasya vyartha evotpādaḥ syāt| bhūyaścaikasya tathāgatasya loke utpādātsattvānām evārthakaraṇaprasiddhiḥ pracuratarā bhavati pradakṣiṇatarā| tatkasya hetoḥ| teṣāmevaṃ bhavatyayameva kṛtsne jagatyekastathāgato na dvitīyaḥ| asmiñjanapadacārikāṃ vā viprakānte parinirvṛte vā nāsti sa kaścid dvitīyaḥ| yasyāsmābhirantike brahmacaryaṃ caritavyaṃ syāt dharmo vā śrotavya iti viditvā'titvarante ghanatareṇa chandavyāyāmena brahmacaryavāsāya saddharmaśravaṇāya ca| buddhabahutvaṃtu te upalabhya nātitvareran| evameṣāmekasya buddhasyotpādātsvārthe karaṇaprasiddhiḥ pracuratarā ca bhavati pradakṣiṇatarā ca|



tatra sarvabuddhānāṃ sarvaṃ samasamaṃ bhavati nirviśiṣṭaṃ sthāpayitvā catvāri sthānāni-āyurnāma kulaṃ kāyañca| ityeṣāñcaturṇāṃ dharmāṇāṃ hrāsavṛddhyā vilakṣaṇatā buddhānām| na tvanyena kenacit| na ca strī anuttarāṃ samyaksaṃbodhimasaṃbudhyate| tatkasya hetoḥ| tathā hi bodhisattvaḥ prathamasyaiva kalpāsaṃkhyeyasyātyayāt| strībhāvaṃ vijahāti| bodhimaṇḍaniṣadanamupādāya na punarjātu strī bhavati| prakṛtyā ca bahukleśo duṣprajñaśca bhavati sarvo mātṛgrāmaḥ| na ca prakṛtyā bahukleśasantānena duṣprajñasantānena ca śakyamanuttarāṃ samyaksaṃbodhimabhisaṃboddhum|



evamiyamanuttarā samyaksaṃbodhiḥ svabhāvato'pi yathānirdiṣṭā yathābhūtaṃ veditavyā| paramato'pi guṇanirdeśānusmaraṇato'pi saṃbhavato'pi viśeṣato'pi yathānirdiṣṭā yathābhūtaṃ veditavyā| api tvacintyaiva sarvatarkamārgasamatikrāntatvādaprameyāsaṃkhyeyaguṇasamuditatvādanuttaraiva ca samyaksaṃbodhiḥ sarvaśrāvaka-pratyekabuddhatathāgatānābhi nirvṛttaye bhavati| tasmādeṣaiva bodhiragryā śreṣṭhā varā praṇīteti|



iti bodhisattvabhūmāvādhāre yogasthāne saptamaṃ bodhipaṭalam|